Declension table of ?anupadiṣṭa

Deva

NeuterSingularDualPlural
Nominativeanupadiṣṭam anupadiṣṭe anupadiṣṭāni
Vocativeanupadiṣṭa anupadiṣṭe anupadiṣṭāni
Accusativeanupadiṣṭam anupadiṣṭe anupadiṣṭāni
Instrumentalanupadiṣṭena anupadiṣṭābhyām anupadiṣṭaiḥ
Dativeanupadiṣṭāya anupadiṣṭābhyām anupadiṣṭebhyaḥ
Ablativeanupadiṣṭāt anupadiṣṭābhyām anupadiṣṭebhyaḥ
Genitiveanupadiṣṭasya anupadiṣṭayoḥ anupadiṣṭānām
Locativeanupadiṣṭe anupadiṣṭayoḥ anupadiṣṭeṣu

Compound anupadiṣṭa -

Adverb -anupadiṣṭam -anupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria