Declension table of ?anupadiṣṭa

Deva

MasculineSingularDualPlural
Nominativeanupadiṣṭaḥ anupadiṣṭau anupadiṣṭāḥ
Vocativeanupadiṣṭa anupadiṣṭau anupadiṣṭāḥ
Accusativeanupadiṣṭam anupadiṣṭau anupadiṣṭān
Instrumentalanupadiṣṭena anupadiṣṭābhyām anupadiṣṭaiḥ anupadiṣṭebhiḥ
Dativeanupadiṣṭāya anupadiṣṭābhyām anupadiṣṭebhyaḥ
Ablativeanupadiṣṭāt anupadiṣṭābhyām anupadiṣṭebhyaḥ
Genitiveanupadiṣṭasya anupadiṣṭayoḥ anupadiṣṭānām
Locativeanupadiṣṭe anupadiṣṭayoḥ anupadiṣṭeṣu

Compound anupadiṣṭa -

Adverb -anupadiṣṭam -anupadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria