Declension table of ?anupadhmātā

Deva

FeminineSingularDualPlural
Nominativeanupadhmātā anupadhmāte anupadhmātāḥ
Vocativeanupadhmāte anupadhmāte anupadhmātāḥ
Accusativeanupadhmātām anupadhmāte anupadhmātāḥ
Instrumentalanupadhmātayā anupadhmātābhyām anupadhmātābhiḥ
Dativeanupadhmātāyai anupadhmātābhyām anupadhmātābhyaḥ
Ablativeanupadhmātāyāḥ anupadhmātābhyām anupadhmātābhyaḥ
Genitiveanupadhmātāyāḥ anupadhmātayoḥ anupadhmātānām
Locativeanupadhmātāyām anupadhmātayoḥ anupadhmātāsu

Adverb -anupadhmātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria