Declension table of ?anupadhmāta

Deva

NeuterSingularDualPlural
Nominativeanupadhmātam anupadhmāte anupadhmātāni
Vocativeanupadhmāta anupadhmāte anupadhmātāni
Accusativeanupadhmātam anupadhmāte anupadhmātāni
Instrumentalanupadhmātena anupadhmātābhyām anupadhmātaiḥ
Dativeanupadhmātāya anupadhmātābhyām anupadhmātebhyaḥ
Ablativeanupadhmātāt anupadhmātābhyām anupadhmātebhyaḥ
Genitiveanupadhmātasya anupadhmātayoḥ anupadhmātānām
Locativeanupadhmāte anupadhmātayoḥ anupadhmāteṣu

Compound anupadhmāta -

Adverb -anupadhmātam -anupadhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria