Declension table of ?anupadhmāta

Deva

MasculineSingularDualPlural
Nominativeanupadhmātaḥ anupadhmātau anupadhmātāḥ
Vocativeanupadhmāta anupadhmātau anupadhmātāḥ
Accusativeanupadhmātam anupadhmātau anupadhmātān
Instrumentalanupadhmātena anupadhmātābhyām anupadhmātaiḥ anupadhmātebhiḥ
Dativeanupadhmātāya anupadhmātābhyām anupadhmātebhyaḥ
Ablativeanupadhmātāt anupadhmātābhyām anupadhmātebhyaḥ
Genitiveanupadhmātasya anupadhmātayoḥ anupadhmātānām
Locativeanupadhmāte anupadhmātayoḥ anupadhmāteṣu

Compound anupadhmāta -

Adverb -anupadhmātam -anupadhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria