Declension table of ?anupadhiśeṣā

Deva

FeminineSingularDualPlural
Nominativeanupadhiśeṣā anupadhiśeṣe anupadhiśeṣāḥ
Vocativeanupadhiśeṣe anupadhiśeṣe anupadhiśeṣāḥ
Accusativeanupadhiśeṣām anupadhiśeṣe anupadhiśeṣāḥ
Instrumentalanupadhiśeṣayā anupadhiśeṣābhyām anupadhiśeṣābhiḥ
Dativeanupadhiśeṣāyai anupadhiśeṣābhyām anupadhiśeṣābhyaḥ
Ablativeanupadhiśeṣāyāḥ anupadhiśeṣābhyām anupadhiśeṣābhyaḥ
Genitiveanupadhiśeṣāyāḥ anupadhiśeṣayoḥ anupadhiśeṣāṇām
Locativeanupadhiśeṣāyām anupadhiśeṣayoḥ anupadhiśeṣāsu

Adverb -anupadhiśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria