Declension table of ?anupadhiśeṣa

Deva

NeuterSingularDualPlural
Nominativeanupadhiśeṣam anupadhiśeṣe anupadhiśeṣāṇi
Vocativeanupadhiśeṣa anupadhiśeṣe anupadhiśeṣāṇi
Accusativeanupadhiśeṣam anupadhiśeṣe anupadhiśeṣāṇi
Instrumentalanupadhiśeṣeṇa anupadhiśeṣābhyām anupadhiśeṣaiḥ
Dativeanupadhiśeṣāya anupadhiśeṣābhyām anupadhiśeṣebhyaḥ
Ablativeanupadhiśeṣāt anupadhiśeṣābhyām anupadhiśeṣebhyaḥ
Genitiveanupadhiśeṣasya anupadhiśeṣayoḥ anupadhiśeṣāṇām
Locativeanupadhiśeṣe anupadhiśeṣayoḥ anupadhiśeṣeṣu

Compound anupadhiśeṣa -

Adverb -anupadhiśeṣam -anupadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria