Declension table of ?anupadhiśeṣa

Deva

MasculineSingularDualPlural
Nominativeanupadhiśeṣaḥ anupadhiśeṣau anupadhiśeṣāḥ
Vocativeanupadhiśeṣa anupadhiśeṣau anupadhiśeṣāḥ
Accusativeanupadhiśeṣam anupadhiśeṣau anupadhiśeṣān
Instrumentalanupadhiśeṣeṇa anupadhiśeṣābhyām anupadhiśeṣaiḥ anupadhiśeṣebhiḥ
Dativeanupadhiśeṣāya anupadhiśeṣābhyām anupadhiśeṣebhyaḥ
Ablativeanupadhiśeṣāt anupadhiśeṣābhyām anupadhiśeṣebhyaḥ
Genitiveanupadhiśeṣasya anupadhiśeṣayoḥ anupadhiśeṣāṇām
Locativeanupadhiśeṣe anupadhiśeṣayoḥ anupadhiśeṣeṣu

Compound anupadhiśeṣa -

Adverb -anupadhiśeṣam -anupadhiśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria