Declension table of ?anupadasūtra

Deva

NeuterSingularDualPlural
Nominativeanupadasūtram anupadasūtre anupadasūtrāṇi
Vocativeanupadasūtra anupadasūtre anupadasūtrāṇi
Accusativeanupadasūtram anupadasūtre anupadasūtrāṇi
Instrumentalanupadasūtreṇa anupadasūtrābhyām anupadasūtraiḥ
Dativeanupadasūtrāya anupadasūtrābhyām anupadasūtrebhyaḥ
Ablativeanupadasūtrāt anupadasūtrābhyām anupadasūtrebhyaḥ
Genitiveanupadasūtrasya anupadasūtrayoḥ anupadasūtrāṇām
Locativeanupadasūtre anupadasūtrayoḥ anupadasūtreṣu

Compound anupadasūtra -

Adverb -anupadasūtram -anupadasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria