Declension table of ?anupadastā

Deva

FeminineSingularDualPlural
Nominativeanupadastā anupadaste anupadastāḥ
Vocativeanupadaste anupadaste anupadastāḥ
Accusativeanupadastām anupadaste anupadastāḥ
Instrumentalanupadastayā anupadastābhyām anupadastābhiḥ
Dativeanupadastāyai anupadastābhyām anupadastābhyaḥ
Ablativeanupadastāyāḥ anupadastābhyām anupadastābhyaḥ
Genitiveanupadastāyāḥ anupadastayoḥ anupadastānām
Locativeanupadastāyām anupadastayoḥ anupadastāsu

Adverb -anupadastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria