Declension table of ?anupadasta

Deva

NeuterSingularDualPlural
Nominativeanupadastam anupadaste anupadastāni
Vocativeanupadasta anupadaste anupadastāni
Accusativeanupadastam anupadaste anupadastāni
Instrumentalanupadastena anupadastābhyām anupadastaiḥ
Dativeanupadastāya anupadastābhyām anupadastebhyaḥ
Ablativeanupadastāt anupadastābhyām anupadastebhyaḥ
Genitiveanupadastasya anupadastayoḥ anupadastānām
Locativeanupadaste anupadastayoḥ anupadasteṣu

Compound anupadasta -

Adverb -anupadastam -anupadastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria