Declension table of ?anupabhukta

Deva

MasculineSingularDualPlural
Nominativeanupabhuktaḥ anupabhuktau anupabhuktāḥ
Vocativeanupabhukta anupabhuktau anupabhuktāḥ
Accusativeanupabhuktam anupabhuktau anupabhuktān
Instrumentalanupabhuktena anupabhuktābhyām anupabhuktaiḥ anupabhuktebhiḥ
Dativeanupabhuktāya anupabhuktābhyām anupabhuktebhyaḥ
Ablativeanupabhuktāt anupabhuktābhyām anupabhuktebhyaḥ
Genitiveanupabhuktasya anupabhuktayoḥ anupabhuktānām
Locativeanupabhukte anupabhuktayoḥ anupabhukteṣu

Compound anupabhukta -

Adverb -anupabhuktam -anupabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria