Declension table of ?anupabhujyamāna

Deva

NeuterSingularDualPlural
Nominativeanupabhujyamānam anupabhujyamāne anupabhujyamānāni
Vocativeanupabhujyamāna anupabhujyamāne anupabhujyamānāni
Accusativeanupabhujyamānam anupabhujyamāne anupabhujyamānāni
Instrumentalanupabhujyamānena anupabhujyamānābhyām anupabhujyamānaiḥ
Dativeanupabhujyamānāya anupabhujyamānābhyām anupabhujyamānebhyaḥ
Ablativeanupabhujyamānāt anupabhujyamānābhyām anupabhujyamānebhyaḥ
Genitiveanupabhujyamānasya anupabhujyamānayoḥ anupabhujyamānānām
Locativeanupabhujyamāne anupabhujyamānayoḥ anupabhujyamāneṣu

Compound anupabhujyamāna -

Adverb -anupabhujyamānam -anupabhujyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria