Declension table of ?anupātaka

Deva

NeuterSingularDualPlural
Nominativeanupātakam anupātake anupātakāni
Vocativeanupātaka anupātake anupātakāni
Accusativeanupātakam anupātake anupātakāni
Instrumentalanupātakena anupātakābhyām anupātakaiḥ
Dativeanupātakāya anupātakābhyām anupātakebhyaḥ
Ablativeanupātakāt anupātakābhyām anupātakebhyaḥ
Genitiveanupātakasya anupātakayoḥ anupātakānām
Locativeanupātake anupātakayoḥ anupātakeṣu

Compound anupātaka -

Adverb -anupātakam -anupātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria