Declension table of ?anupānatka

Deva

NeuterSingularDualPlural
Nominativeanupānatkam anupānatke anupānatkāni
Vocativeanupānatka anupānatke anupānatkāni
Accusativeanupānatkam anupānatke anupānatkāni
Instrumentalanupānatkena anupānatkābhyām anupānatkaiḥ
Dativeanupānatkāya anupānatkābhyām anupānatkebhyaḥ
Ablativeanupānatkāt anupānatkābhyām anupānatkebhyaḥ
Genitiveanupānatkasya anupānatkayoḥ anupānatkānām
Locativeanupānatke anupānatkayoḥ anupānatkeṣu

Compound anupānatka -

Adverb -anupānatkam -anupānatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria