Declension table of ?anupānatka

Deva

MasculineSingularDualPlural
Nominativeanupānatkaḥ anupānatkau anupānatkāḥ
Vocativeanupānatka anupānatkau anupānatkāḥ
Accusativeanupānatkam anupānatkau anupānatkān
Instrumentalanupānatkena anupānatkābhyām anupānatkaiḥ anupānatkebhiḥ
Dativeanupānatkāya anupānatkābhyām anupānatkebhyaḥ
Ablativeanupānatkāt anupānatkābhyām anupānatkebhyaḥ
Genitiveanupānatkasya anupānatkayoḥ anupānatkānām
Locativeanupānatke anupānatkayoḥ anupānatkeṣu

Compound anupānatka -

Adverb -anupānatkam -anupānatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria