Declension table of ?anupākruṣṭa

Deva

NeuterSingularDualPlural
Nominativeanupākruṣṭam anupākruṣṭe anupākruṣṭāni
Vocativeanupākruṣṭa anupākruṣṭe anupākruṣṭāni
Accusativeanupākruṣṭam anupākruṣṭe anupākruṣṭāni
Instrumentalanupākruṣṭena anupākruṣṭābhyām anupākruṣṭaiḥ
Dativeanupākruṣṭāya anupākruṣṭābhyām anupākruṣṭebhyaḥ
Ablativeanupākruṣṭāt anupākruṣṭābhyām anupākruṣṭebhyaḥ
Genitiveanupākruṣṭasya anupākruṣṭayoḥ anupākruṣṭānām
Locativeanupākruṣṭe anupākruṣṭayoḥ anupākruṣṭeṣu

Compound anupākruṣṭa -

Adverb -anupākruṣṭam -anupākruṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria