Declension table of ?anupākṛtamāṃsa

Deva

NeuterSingularDualPlural
Nominativeanupākṛtamāṃsam anupākṛtamāṃse anupākṛtamāṃsāni
Vocativeanupākṛtamāṃsa anupākṛtamāṃse anupākṛtamāṃsāni
Accusativeanupākṛtamāṃsam anupākṛtamāṃse anupākṛtamāṃsāni
Instrumentalanupākṛtamāṃsena anupākṛtamāṃsābhyām anupākṛtamāṃsaiḥ
Dativeanupākṛtamāṃsāya anupākṛtamāṃsābhyām anupākṛtamāṃsebhyaḥ
Ablativeanupākṛtamāṃsāt anupākṛtamāṃsābhyām anupākṛtamāṃsebhyaḥ
Genitiveanupākṛtamāṃsasya anupākṛtamāṃsayoḥ anupākṛtamāṃsānām
Locativeanupākṛtamāṃse anupākṛtamāṃsayoḥ anupākṛtamāṃseṣu

Compound anupākṛtamāṃsa -

Adverb -anupākṛtamāṃsam -anupākṛtamāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria