Declension table of ?anupāṭa

Deva

MasculineSingularDualPlural
Nominativeanupāṭaḥ anupāṭau anupāṭāḥ
Vocativeanupāṭa anupāṭau anupāṭāḥ
Accusativeanupāṭam anupāṭau anupāṭān
Instrumentalanupāṭena anupāṭābhyām anupāṭaiḥ anupāṭebhiḥ
Dativeanupāṭāya anupāṭābhyām anupāṭebhyaḥ
Ablativeanupāṭāt anupāṭābhyām anupāṭebhyaḥ
Genitiveanupāṭasya anupāṭayoḥ anupāṭānām
Locativeanupāṭe anupāṭayoḥ anupāṭeṣu

Compound anupāṭa -

Adverb -anupāṭam -anupāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria