Declension table of ?anupaṭhitā

Deva

FeminineSingularDualPlural
Nominativeanupaṭhitā anupaṭhite anupaṭhitāḥ
Vocativeanupaṭhite anupaṭhite anupaṭhitāḥ
Accusativeanupaṭhitām anupaṭhite anupaṭhitāḥ
Instrumentalanupaṭhitayā anupaṭhitābhyām anupaṭhitābhiḥ
Dativeanupaṭhitāyai anupaṭhitābhyām anupaṭhitābhyaḥ
Ablativeanupaṭhitāyāḥ anupaṭhitābhyām anupaṭhitābhyaḥ
Genitiveanupaṭhitāyāḥ anupaṭhitayoḥ anupaṭhitānām
Locativeanupaṭhitāyām anupaṭhitayoḥ anupaṭhitāsu

Adverb -anupaṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria