Declension table of ?anupaṭhita

Deva

NeuterSingularDualPlural
Nominativeanupaṭhitam anupaṭhite anupaṭhitāni
Vocativeanupaṭhita anupaṭhite anupaṭhitāni
Accusativeanupaṭhitam anupaṭhite anupaṭhitāni
Instrumentalanupaṭhitena anupaṭhitābhyām anupaṭhitaiḥ
Dativeanupaṭhitāya anupaṭhitābhyām anupaṭhitebhyaḥ
Ablativeanupaṭhitāt anupaṭhitābhyām anupaṭhitebhyaḥ
Genitiveanupaṭhitasya anupaṭhitayoḥ anupaṭhitānām
Locativeanupaṭhite anupaṭhitayoḥ anupaṭhiteṣu

Compound anupaṭhita -

Adverb -anupaṭhitam -anupaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria