Declension table of ?anupaṭhita

Deva

MasculineSingularDualPlural
Nominativeanupaṭhitaḥ anupaṭhitau anupaṭhitāḥ
Vocativeanupaṭhita anupaṭhitau anupaṭhitāḥ
Accusativeanupaṭhitam anupaṭhitau anupaṭhitān
Instrumentalanupaṭhitena anupaṭhitābhyām anupaṭhitaiḥ anupaṭhitebhiḥ
Dativeanupaṭhitāya anupaṭhitābhyām anupaṭhitebhyaḥ
Ablativeanupaṭhitāt anupaṭhitābhyām anupaṭhitebhyaḥ
Genitiveanupaṭhitasya anupaṭhitayoḥ anupaṭhitānām
Locativeanupaṭhite anupaṭhitayoḥ anupaṭhiteṣu

Compound anupaṭhita -

Adverb -anupaṭhitam -anupaṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria