Declension table of ?anupṛkta

Deva

MasculineSingularDualPlural
Nominativeanupṛktaḥ anupṛktau anupṛktāḥ
Vocativeanupṛkta anupṛktau anupṛktāḥ
Accusativeanupṛktam anupṛktau anupṛktān
Instrumentalanupṛktena anupṛktābhyām anupṛktaiḥ anupṛktebhiḥ
Dativeanupṛktāya anupṛktābhyām anupṛktebhyaḥ
Ablativeanupṛktāt anupṛktābhyām anupṛktebhyaḥ
Genitiveanupṛktasya anupṛktayoḥ anupṛktānām
Locativeanupṛkte anupṛktayoḥ anupṛkteṣu

Compound anupṛkta -

Adverb -anupṛktam -anupṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria