Declension table of ?anupṛṣṭhya

Deva

MasculineSingularDualPlural
Nominativeanupṛṣṭhyaḥ anupṛṣṭhyau anupṛṣṭhyāḥ
Vocativeanupṛṣṭhya anupṛṣṭhyau anupṛṣṭhyāḥ
Accusativeanupṛṣṭhyam anupṛṣṭhyau anupṛṣṭhyān
Instrumentalanupṛṣṭhyena anupṛṣṭhyābhyām anupṛṣṭhyaiḥ anupṛṣṭhyebhiḥ
Dativeanupṛṣṭhyāya anupṛṣṭhyābhyām anupṛṣṭhyebhyaḥ
Ablativeanupṛṣṭhyāt anupṛṣṭhyābhyām anupṛṣṭhyebhyaḥ
Genitiveanupṛṣṭhyasya anupṛṣṭhyayoḥ anupṛṣṭhyānām
Locativeanupṛṣṭhye anupṛṣṭhyayoḥ anupṛṣṭhyeṣu

Compound anupṛṣṭhya -

Adverb -anupṛṣṭhyam -anupṛṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria