Declension table of ?anunnatānata

Deva

NeuterSingularDualPlural
Nominativeanunnatānatam anunnatānate anunnatānatāni
Vocativeanunnatānata anunnatānate anunnatānatāni
Accusativeanunnatānatam anunnatānate anunnatānatāni
Instrumentalanunnatānatena anunnatānatābhyām anunnatānataiḥ
Dativeanunnatānatāya anunnatānatābhyām anunnatānatebhyaḥ
Ablativeanunnatānatāt anunnatānatābhyām anunnatānatebhyaḥ
Genitiveanunnatānatasya anunnatānatayoḥ anunnatānatānām
Locativeanunnatānate anunnatānatayoḥ anunnatānateṣu

Compound anunnatānata -

Adverb -anunnatānatam -anunnatānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria