Declension table of ?anunmaditā

Deva

FeminineSingularDualPlural
Nominativeanunmaditā anunmadite anunmaditāḥ
Vocativeanunmadite anunmadite anunmaditāḥ
Accusativeanunmaditām anunmadite anunmaditāḥ
Instrumentalanunmaditayā anunmaditābhyām anunmaditābhiḥ
Dativeanunmaditāyai anunmaditābhyām anunmaditābhyaḥ
Ablativeanunmaditāyāḥ anunmaditābhyām anunmaditābhyaḥ
Genitiveanunmaditāyāḥ anunmaditayoḥ anunmaditānām
Locativeanunmaditāyām anunmaditayoḥ anunmaditāsu

Adverb -anunmaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria