Declension table of ?anunirvāpyā

Deva

FeminineSingularDualPlural
Nominativeanunirvāpyā anunirvāpye anunirvāpyāḥ
Vocativeanunirvāpye anunirvāpye anunirvāpyāḥ
Accusativeanunirvāpyām anunirvāpye anunirvāpyāḥ
Instrumentalanunirvāpyayā anunirvāpyābhyām anunirvāpyābhiḥ
Dativeanunirvāpyāyai anunirvāpyābhyām anunirvāpyābhyaḥ
Ablativeanunirvāpyāyāḥ anunirvāpyābhyām anunirvāpyābhyaḥ
Genitiveanunirvāpyāyāḥ anunirvāpyayoḥ anunirvāpyāṇām
Locativeanunirvāpyāyām anunirvāpyayoḥ anunirvāpyāsu

Adverb -anunirvāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria