Declension table of ?anuninīṣu_ā

Deva

FeminineSingularDualPlural
Nominativeanuninīṣu_ā anuninīṣu_e anuninīṣu_āḥ
Vocativeanuninīṣu_e anuninīṣu_e anuninīṣu_āḥ
Accusativeanuninīṣu_ām anuninīṣu_e anuninīṣu_āḥ
Instrumentalanuninīṣu_ayā anuninīṣu_ābhyām anuninīṣu_ābhiḥ
Dativeanuninīṣu_āyai anuninīṣu_ābhyām anuninīṣu_ābhyaḥ
Ablativeanuninīṣu_āyāḥ anuninīṣu_ābhyām anuninīṣu_ābhyaḥ
Genitiveanuninīṣu_āyāḥ anuninīṣu_ayoḥ anuninīṣu_ānām
Locativeanuninīṣu_āyām anuninīṣu_ayoḥ anuninīṣu_āsu

Adverb -anuninīṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria