Declension table of ?anunāyaka

Deva

NeuterSingularDualPlural
Nominativeanunāyakam anunāyake anunāyakāni
Vocativeanunāyaka anunāyake anunāyakāni
Accusativeanunāyakam anunāyake anunāyakāni
Instrumentalanunāyakena anunāyakābhyām anunāyakaiḥ
Dativeanunāyakāya anunāyakābhyām anunāyakebhyaḥ
Ablativeanunāyakāt anunāyakābhyām anunāyakebhyaḥ
Genitiveanunāyakasya anunāyakayoḥ anunāyakānām
Locativeanunāyake anunāyakayoḥ anunāyakeṣu

Compound anunāyaka -

Adverb -anunāyakam -anunāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria