Declension table of ?anunāyaka

Deva

MasculineSingularDualPlural
Nominativeanunāyakaḥ anunāyakau anunāyakāḥ
Vocativeanunāyaka anunāyakau anunāyakāḥ
Accusativeanunāyakam anunāyakau anunāyakān
Instrumentalanunāyakena anunāyakābhyām anunāyakaiḥ anunāyakebhiḥ
Dativeanunāyakāya anunāyakābhyām anunāyakebhyaḥ
Ablativeanunāyakāt anunāyakābhyām anunāyakebhyaḥ
Genitiveanunāyakasya anunāyakayoḥ anunāyakānām
Locativeanunāyake anunāyakayoḥ anunāyakeṣu

Compound anunāyaka -

Adverb -anunāyakam -anunāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria