Declension table of ?anunāsikalopa

Deva

MasculineSingularDualPlural
Nominativeanunāsikalopaḥ anunāsikalopau anunāsikalopāḥ
Vocativeanunāsikalopa anunāsikalopau anunāsikalopāḥ
Accusativeanunāsikalopam anunāsikalopau anunāsikalopān
Instrumentalanunāsikalopena anunāsikalopābhyām anunāsikalopaiḥ anunāsikalopebhiḥ
Dativeanunāsikalopāya anunāsikalopābhyām anunāsikalopebhyaḥ
Ablativeanunāsikalopāt anunāsikalopābhyām anunāsikalopebhyaḥ
Genitiveanunāsikalopasya anunāsikalopayoḥ anunāsikalopānām
Locativeanunāsikalope anunāsikalopayoḥ anunāsikalopeṣu

Compound anunāsikalopa -

Adverb -anunāsikalopam -anunāsikalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria