Declension table of ?anunādita

Deva

MasculineSingularDualPlural
Nominativeanunāditaḥ anunāditau anunāditāḥ
Vocativeanunādita anunāditau anunāditāḥ
Accusativeanunāditam anunāditau anunāditān
Instrumentalanunāditena anunāditābhyām anunāditaiḥ anunāditebhiḥ
Dativeanunāditāya anunāditābhyām anunāditebhyaḥ
Ablativeanunāditāt anunāditābhyām anunāditebhyaḥ
Genitiveanunāditasya anunāditayoḥ anunāditānām
Locativeanunādite anunāditayoḥ anunāditeṣu

Compound anunādita -

Adverb -anunāditam -anunāditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria