Declension table of ?anumīyamāna

Deva

NeuterSingularDualPlural
Nominativeanumīyamānam anumīyamāne anumīyamānāni
Vocativeanumīyamāna anumīyamāne anumīyamānāni
Accusativeanumīyamānam anumīyamāne anumīyamānāni
Instrumentalanumīyamānena anumīyamānābhyām anumīyamānaiḥ
Dativeanumīyamānāya anumīyamānābhyām anumīyamānebhyaḥ
Ablativeanumīyamānāt anumīyamānābhyām anumīyamānebhyaḥ
Genitiveanumīyamānasya anumīyamānayoḥ anumīyamānānām
Locativeanumīyamāne anumīyamānayoḥ anumīyamāneṣu

Compound anumīyamāna -

Adverb -anumīyamānam -anumīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria