Declension table of ?anumīyamāna

Deva

MasculineSingularDualPlural
Nominativeanumīyamānaḥ anumīyamānau anumīyamānāḥ
Vocativeanumīyamāna anumīyamānau anumīyamānāḥ
Accusativeanumīyamānam anumīyamānau anumīyamānān
Instrumentalanumīyamānena anumīyamānābhyām anumīyamānaiḥ anumīyamānebhiḥ
Dativeanumīyamānāya anumīyamānābhyām anumīyamānebhyaḥ
Ablativeanumīyamānāt anumīyamānābhyām anumīyamānebhyaḥ
Genitiveanumīyamānasya anumīyamānayoḥ anumīyamānānām
Locativeanumīyamāne anumīyamānayoḥ anumīyamāneṣu

Compound anumīyamāna -

Adverb -anumīyamānam -anumīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria