Declension table of ?anumatavajra

Deva

NeuterSingularDualPlural
Nominativeanumatavajram anumatavajre anumatavajrāṇi
Vocativeanumatavajra anumatavajre anumatavajrāṇi
Accusativeanumatavajram anumatavajre anumatavajrāṇi
Instrumentalanumatavajreṇa anumatavajrābhyām anumatavajraiḥ
Dativeanumatavajrāya anumatavajrābhyām anumatavajrebhyaḥ
Ablativeanumatavajrāt anumatavajrābhyām anumatavajrebhyaḥ
Genitiveanumatavajrasya anumatavajrayoḥ anumatavajrāṇām
Locativeanumatavajre anumatavajrayoḥ anumatavajreṣu

Compound anumatavajra -

Adverb -anumatavajram -anumatavajrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria