Declension table of ?anumariṣyat

Deva

MasculineSingularDualPlural
Nominativeanumariṣyan anumariṣyantau anumariṣyantaḥ
Vocativeanumariṣyan anumariṣyantau anumariṣyantaḥ
Accusativeanumariṣyantam anumariṣyantau anumariṣyataḥ
Instrumentalanumariṣyatā anumariṣyadbhyām anumariṣyadbhiḥ
Dativeanumariṣyate anumariṣyadbhyām anumariṣyadbhyaḥ
Ablativeanumariṣyataḥ anumariṣyadbhyām anumariṣyadbhyaḥ
Genitiveanumariṣyataḥ anumariṣyatoḥ anumariṣyatām
Locativeanumariṣyati anumariṣyatoḥ anumariṣyatsu

Compound anumariṣyat -

Adverb -anumariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria