Declension table of ?anumantavya

Deva

MasculineSingularDualPlural
Nominativeanumantavyaḥ anumantavyau anumantavyāḥ
Vocativeanumantavya anumantavyau anumantavyāḥ
Accusativeanumantavyam anumantavyau anumantavyān
Instrumentalanumantavyena anumantavyābhyām anumantavyaiḥ anumantavyebhiḥ
Dativeanumantavyāya anumantavyābhyām anumantavyebhyaḥ
Ablativeanumantavyāt anumantavyābhyām anumantavyebhyaḥ
Genitiveanumantavyasya anumantavyayoḥ anumantavyānām
Locativeanumantavye anumantavyayoḥ anumantavyeṣu

Compound anumantavya -

Adverb -anumantavyam -anumantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria