Declension table of ?anumadhyamā

Deva

FeminineSingularDualPlural
Nominativeanumadhyamā anumadhyame anumadhyamāḥ
Vocativeanumadhyame anumadhyame anumadhyamāḥ
Accusativeanumadhyamām anumadhyame anumadhyamāḥ
Instrumentalanumadhyamayā anumadhyamābhyām anumadhyamābhiḥ
Dativeanumadhyamāyai anumadhyamābhyām anumadhyamābhyaḥ
Ablativeanumadhyamāyāḥ anumadhyamābhyām anumadhyamābhyaḥ
Genitiveanumadhyamāyāḥ anumadhyamayoḥ anumadhyamānām
Locativeanumadhyamāyām anumadhyamayoḥ anumadhyamāsu

Adverb -anumadhyamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria