Declension table of ?anumadhyama

Deva

MasculineSingularDualPlural
Nominativeanumadhyamaḥ anumadhyamau anumadhyamāḥ
Vocativeanumadhyama anumadhyamau anumadhyamāḥ
Accusativeanumadhyamam anumadhyamau anumadhyamān
Instrumentalanumadhyamena anumadhyamābhyām anumadhyamaiḥ anumadhyamebhiḥ
Dativeanumadhyamāya anumadhyamābhyām anumadhyamebhyaḥ
Ablativeanumadhyamāt anumadhyamābhyām anumadhyamebhyaḥ
Genitiveanumadhyamasya anumadhyamayoḥ anumadhyamānām
Locativeanumadhyame anumadhyamayoḥ anumadhyameṣu

Compound anumadhyama -

Adverb -anumadhyamam -anumadhyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria