Declension table of ?anumārgāgatā

Deva

FeminineSingularDualPlural
Nominativeanumārgāgatā anumārgāgate anumārgāgatāḥ
Vocativeanumārgāgate anumārgāgate anumārgāgatāḥ
Accusativeanumārgāgatām anumārgāgate anumārgāgatāḥ
Instrumentalanumārgāgatayā anumārgāgatābhyām anumārgāgatābhiḥ
Dativeanumārgāgatāyai anumārgāgatābhyām anumārgāgatābhyaḥ
Ablativeanumārgāgatāyāḥ anumārgāgatābhyām anumārgāgatābhyaḥ
Genitiveanumārgāgatāyāḥ anumārgāgatayoḥ anumārgāgatānām
Locativeanumārgāgatāyām anumārgāgatayoḥ anumārgāgatāsu

Adverb -anumārgāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria