Declension table of ?anumārgāgata

Deva

MasculineSingularDualPlural
Nominativeanumārgāgataḥ anumārgāgatau anumārgāgatāḥ
Vocativeanumārgāgata anumārgāgatau anumārgāgatāḥ
Accusativeanumārgāgatam anumārgāgatau anumārgāgatān
Instrumentalanumārgāgatena anumārgāgatābhyām anumārgāgataiḥ anumārgāgatebhiḥ
Dativeanumārgāgatāya anumārgāgatābhyām anumārgāgatebhyaḥ
Ablativeanumārgāgatāt anumārgāgatābhyām anumārgāgatebhyaḥ
Genitiveanumārgāgatasya anumārgāgatayoḥ anumārgāgatānām
Locativeanumārgāgate anumārgāgatayoḥ anumārgāgateṣu

Compound anumārgāgata -

Adverb -anumārgāgatam -anumārgāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria