Declension table of ?anumānaprakāśa

Deva

MasculineSingularDualPlural
Nominativeanumānaprakāśaḥ anumānaprakāśau anumānaprakāśāḥ
Vocativeanumānaprakāśa anumānaprakāśau anumānaprakāśāḥ
Accusativeanumānaprakāśam anumānaprakāśau anumānaprakāśān
Instrumentalanumānaprakāśena anumānaprakāśābhyām anumānaprakāśaiḥ anumānaprakāśebhiḥ
Dativeanumānaprakāśāya anumānaprakāśābhyām anumānaprakāśebhyaḥ
Ablativeanumānaprakāśāt anumānaprakāśābhyām anumānaprakāśebhyaḥ
Genitiveanumānaprakāśasya anumānaprakāśayoḥ anumānaprakāśānām
Locativeanumānaprakāśe anumānaprakāśayoḥ anumānaprakāśeṣu

Compound anumānaprakāśa -

Adverb -anumānaprakāśam -anumānaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria