Declension table of ?anumānamaṇidīdhiti

Deva

FeminineSingularDualPlural
Nominativeanumānamaṇidīdhitiḥ anumānamaṇidīdhitī anumānamaṇidīdhitayaḥ
Vocativeanumānamaṇidīdhite anumānamaṇidīdhitī anumānamaṇidīdhitayaḥ
Accusativeanumānamaṇidīdhitim anumānamaṇidīdhitī anumānamaṇidīdhitīḥ
Instrumentalanumānamaṇidīdhityā anumānamaṇidīdhitibhyām anumānamaṇidīdhitibhiḥ
Dativeanumānamaṇidīdhityai anumānamaṇidīdhitaye anumānamaṇidīdhitibhyām anumānamaṇidīdhitibhyaḥ
Ablativeanumānamaṇidīdhityāḥ anumānamaṇidīdhiteḥ anumānamaṇidīdhitibhyām anumānamaṇidīdhitibhyaḥ
Genitiveanumānamaṇidīdhityāḥ anumānamaṇidīdhiteḥ anumānamaṇidīdhityoḥ anumānamaṇidīdhitīnām
Locativeanumānamaṇidīdhityām anumānamaṇidīdhitau anumānamaṇidīdhityoḥ anumānamaṇidīdhitiṣu

Compound anumānamaṇidīdhiti -

Adverb -anumānamaṇidīdhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria