Declension table of ?anumānakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeanumānakhaṇḍam anumānakhaṇḍe anumānakhaṇḍāni
Vocativeanumānakhaṇḍa anumānakhaṇḍe anumānakhaṇḍāni
Accusativeanumānakhaṇḍam anumānakhaṇḍe anumānakhaṇḍāni
Instrumentalanumānakhaṇḍena anumānakhaṇḍābhyām anumānakhaṇḍaiḥ
Dativeanumānakhaṇḍāya anumānakhaṇḍābhyām anumānakhaṇḍebhyaḥ
Ablativeanumānakhaṇḍāt anumānakhaṇḍābhyām anumānakhaṇḍebhyaḥ
Genitiveanumānakhaṇḍasya anumānakhaṇḍayoḥ anumānakhaṇḍānām
Locativeanumānakhaṇḍe anumānakhaṇḍayoḥ anumānakhaṇḍeṣu

Compound anumānakhaṇḍa -

Adverb -anumānakhaṇḍam -anumānakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria