Declension table of ?anumānacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeanumānacintāmaṇiḥ anumānacintāmaṇī anumānacintāmaṇayaḥ
Vocativeanumānacintāmaṇe anumānacintāmaṇī anumānacintāmaṇayaḥ
Accusativeanumānacintāmaṇim anumānacintāmaṇī anumānacintāmaṇīn
Instrumentalanumānacintāmaṇinā anumānacintāmaṇibhyām anumānacintāmaṇibhiḥ
Dativeanumānacintāmaṇaye anumānacintāmaṇibhyām anumānacintāmaṇibhyaḥ
Ablativeanumānacintāmaṇeḥ anumānacintāmaṇibhyām anumānacintāmaṇibhyaḥ
Genitiveanumānacintāmaṇeḥ anumānacintāmaṇyoḥ anumānacintāmaṇīnām
Locativeanumānacintāmaṇau anumānacintāmaṇyoḥ anumānacintāmaṇiṣu

Compound anumānacintāmaṇi -

Adverb -anumānacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria