Declension table of ?anumṛtā

Deva

FeminineSingularDualPlural
Nominativeanumṛtā anumṛte anumṛtāḥ
Vocativeanumṛte anumṛte anumṛtāḥ
Accusativeanumṛtām anumṛte anumṛtāḥ
Instrumentalanumṛtayā anumṛtābhyām anumṛtābhiḥ
Dativeanumṛtāyai anumṛtābhyām anumṛtābhyaḥ
Ablativeanumṛtāyāḥ anumṛtābhyām anumṛtābhyaḥ
Genitiveanumṛtāyāḥ anumṛtayoḥ anumṛtānām
Locativeanumṛtāyām anumṛtayoḥ anumṛtāsu

Adverb -anumṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria