Declension table of ?anumṛgyadāśu

Deva

NeuterSingularDualPlural
Nominativeanumṛgyadāśu anumṛgyadāśunī anumṛgyadāśūni
Vocativeanumṛgyadāśu anumṛgyadāśunī anumṛgyadāśūni
Accusativeanumṛgyadāśu anumṛgyadāśunī anumṛgyadāśūni
Instrumentalanumṛgyadāśunā anumṛgyadāśubhyām anumṛgyadāśubhiḥ
Dativeanumṛgyadāśune anumṛgyadāśubhyām anumṛgyadāśubhyaḥ
Ablativeanumṛgyadāśunaḥ anumṛgyadāśubhyām anumṛgyadāśubhyaḥ
Genitiveanumṛgyadāśunaḥ anumṛgyadāśunoḥ anumṛgyadāśūnām
Locativeanumṛgyadāśuni anumṛgyadāśunoḥ anumṛgyadāśuṣu

Compound anumṛgyadāśu -

Adverb -anumṛgyadāśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria