Declension table of ?anumṛgya

Deva

NeuterSingularDualPlural
Nominativeanumṛgyam anumṛgye anumṛgyāṇi
Vocativeanumṛgya anumṛgye anumṛgyāṇi
Accusativeanumṛgyam anumṛgye anumṛgyāṇi
Instrumentalanumṛgyeṇa anumṛgyābhyām anumṛgyaiḥ
Dativeanumṛgyāya anumṛgyābhyām anumṛgyebhyaḥ
Ablativeanumṛgyāt anumṛgyābhyām anumṛgyebhyaḥ
Genitiveanumṛgyasya anumṛgyayoḥ anumṛgyāṇām
Locativeanumṛgye anumṛgyayoḥ anumṛgyeṣu

Compound anumṛgya -

Adverb -anumṛgyam -anumṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria