Declension table of ?anumṛgya

Deva

MasculineSingularDualPlural
Nominativeanumṛgyaḥ anumṛgyau anumṛgyāḥ
Vocativeanumṛgya anumṛgyau anumṛgyāḥ
Accusativeanumṛgyam anumṛgyau anumṛgyān
Instrumentalanumṛgyeṇa anumṛgyābhyām anumṛgyaiḥ anumṛgyebhiḥ
Dativeanumṛgyāya anumṛgyābhyām anumṛgyebhyaḥ
Ablativeanumṛgyāt anumṛgyābhyām anumṛgyebhyaḥ
Genitiveanumṛgyasya anumṛgyayoḥ anumṛgyāṇām
Locativeanumṛgye anumṛgyayoḥ anumṛgyeṣu

Compound anumṛgya -

Adverb -anumṛgyam -anumṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria