Declension table of ?anulomakṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeanulomakṛṣṭam anulomakṛṣṭe anulomakṛṣṭāni
Vocativeanulomakṛṣṭa anulomakṛṣṭe anulomakṛṣṭāni
Accusativeanulomakṛṣṭam anulomakṛṣṭe anulomakṛṣṭāni
Instrumentalanulomakṛṣṭena anulomakṛṣṭābhyām anulomakṛṣṭaiḥ
Dativeanulomakṛṣṭāya anulomakṛṣṭābhyām anulomakṛṣṭebhyaḥ
Ablativeanulomakṛṣṭāt anulomakṛṣṭābhyām anulomakṛṣṭebhyaḥ
Genitiveanulomakṛṣṭasya anulomakṛṣṭayoḥ anulomakṛṣṭānām
Locativeanulomakṛṣṭe anulomakṛṣṭayoḥ anulomakṛṣṭeṣu

Compound anulomakṛṣṭa -

Adverb -anulomakṛṣṭam -anulomakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria